Original

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ १०१ ॥

Segmented

धन्वन्तरिः धूमकेतुः स्कन्दो वैश्रवणः तथा धाता शक्रः च विष्णुः च मित्रः त्वष्टा ध्रुवो धरः

Analysis

Word Lemma Parse
धन्वन्तरिः धन्वन्तरि pos=n,g=m,c=1,n=s
धूमकेतुः धूमकेतु pos=n,g=m,c=1,n=s
स्कन्दो स्कन्द pos=n,g=m,c=1,n=s
वैश्रवणः वैश्रवण pos=n,g=m,c=1,n=s
तथा तथा pos=i
धाता धातृ pos=n,g=m,c=1,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
pos=i
मित्रः मित्र pos=n,g=m,c=1,n=s
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
ध्रुवो ध्रुव pos=n,g=m,c=1,n=s
धरः धर pos=n,g=m,c=1,n=s