Original

अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा ।अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ १०० ॥

Segmented

अहिर्बुध्नो निरृतिः च चेकितानो हरिः तथा अजैकपाद् च कापाली त्रिशङ्कुः अजितः शिवः

Analysis

Word Lemma Parse
अहिर्बुध्नो अहिर्बुध्न pos=n,g=m,c=1,n=s
निरृतिः निरृति pos=n,g=f,c=1,n=s
pos=i
चेकितानो चेकितान pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
तथा तथा pos=i
अजैकपाद् अजैकपाद् pos=n,g=m,c=1,n=s
pos=i
कापाली कापालिन् pos=n,g=m,c=1,n=s
त्रिशङ्कुः त्रिशङ्कु pos=n,g=m,c=1,n=s
अजितः अजित pos=n,g=m,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s