Original

अप्राप्येह ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ।यदा तेनाभ्यनुज्ञातः स्तुवत्येव सदा भवम् ॥ १० ॥

Segmented

अ प्राप्य इह ततो ऽनुज्ञाम् न शक्यः स्तोतुम् ईश्वरः यदा तेन अभ्यनुज्ञातः स्तुवति एव सदा भवम्

Analysis

Word Lemma Parse
pos=i
प्राप्य प्राप् pos=vi
इह इह pos=i
ततो ततस् pos=i
ऽनुज्ञाम् अनुज्ञा pos=n,g=f,c=2,n=s
pos=i
शक्यः शक् pos=va,g=m,c=1,n=s,f=krtya
स्तोतुम् स्तु pos=vi
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
यदा यदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
स्तुवति स्तु pos=v,p=3,n=p,l=lat
एव एव pos=i
सदा सदा pos=i
भवम् भव pos=n,g=m,c=2,n=s