Original

वासुदेव उवाच ।ततः स प्रयतो भूत्वा मम तात युधिष्ठिर ।प्राञ्जलिः प्राह विप्रर्षिर्नामसंहारमादितः ॥ १ ॥

Segmented

वासुदेव उवाच ततः स प्रयतो भूत्वा मम तात युधिष्ठिर प्राञ्जलिः प्राह विप्र-ऋषिः नाम-संहारम् आदितः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
मम मद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
विप्र विप्र pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
नाम नामन् pos=n,comp=y
संहारम् संहार pos=n,g=m,c=2,n=s
आदितः आदि pos=n,g=m,c=5,n=s