Original

वासुदेव उवाच ।एवं दत्त्वा वरान्देवो मम देवी च भारत ।अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज ॥ ९ ॥

Segmented

वासुदेव उवाच एवम् दत्त्वा वरान् देवो मम देवी च भारत अन्तर्हितः क्षणे तस्मिन् स गणः भीमपूर्वज

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
दत्त्वा दा pos=vi
वरान् वर pos=n,g=m,c=2,n=p
देवो देव pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
देवी देवी pos=n,g=f,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
क्षणे क्षण pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
भीमपूर्वज भीमपूर्वज pos=n,g=m,c=8,n=s