Original

प्रीतिं चाग्र्यां बान्धवानां सकाशाद्ददामि ते वपुषः काम्यतां च ।भोक्ष्यन्ते वै सप्ततिर्वै शतानि गृहे तुभ्यमतिथीनां च नित्यम् ॥ ८ ॥

Segmented

प्रीतिम् च अग्र्याम् बान्धवानाम् सकाशाद् ददामि ते वपुषः कामय्-ताम् च भोक्ष्यन्ते वै सप्ततिः वै शतानि गृहे तुभ्यम् अतिथीनाम् च नित्यम्

Analysis

Word Lemma Parse
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
pos=i
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
बान्धवानाम् बान्धव pos=n,g=m,c=6,n=p
सकाशाद् सकाश pos=n,g=m,c=5,n=s
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
वपुषः वपुस् pos=n,g=n,c=6,n=s
कामय् कामय् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
pos=i
भोक्ष्यन्ते भुज् pos=v,p=3,n=p,l=lrt
वै वै pos=i
सप्ततिः सप्तति pos=n,g=f,c=1,n=s
वै वै pos=i
शतानि शत pos=n,g=n,c=1,n=p
गृहे गृह pos=n,g=n,c=7,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
अतिथीनाम् अतिथि pos=n,g=m,c=6,n=p
pos=i
नित्यम् नित्यम् pos=i