Original

दश नामसहस्राणि वेदेष्वाह पितामहः ।शर्वस्य शास्त्रेषु तथा दश नामशतानि वै ॥ ७४ ॥

Segmented

दश नाम-सहस्राणि वेदेषु आह पितामहः शर्वस्य शास्त्रेषु तथा दश नाम-शतानि वै

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=2,n=s
नाम नामन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
वेदेषु वेद pos=n,g=m,c=7,n=p
आह अह् pos=v,p=3,n=s,l=lit
पितामहः पितामह pos=n,g=m,c=1,n=s
शर्वस्य शर्व pos=n,g=m,c=6,n=s
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
तथा तथा pos=i
दश दशन् pos=n,g=n,c=2,n=s
नाम नामन् pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
वै वै pos=i