Original

यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम ।नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये ॥ ७३ ॥

Segmented

यानि च प्रथितानि आदौ तण्डिः आख्यातः मे नामानि मानव-श्रेष्ठ तानि त्वम् शृणु सिद्धये

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=2,n=p
pos=i
प्रथितानि प्रथ् pos=va,g=n,c=2,n=p,f=part
आदौ आदि pos=n,g=m,c=7,n=s
तण्डिः तण्डि pos=n,g=m,c=1,n=s
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
नामानि नामन् pos=n,g=n,c=2,n=p
मानव मानव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तानि तद् pos=n,g=n,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सिद्धये सिद्धि pos=n,g=f,c=4,n=s