Original

एवं दत्त्वा वरं देवो वन्द्यमानः सुरर्षिभिः ।स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत ॥ ७१ ॥

Segmented

एवम् दत्त्वा वरम् देवो वन्द्यमानः सुर-ऋषिभिः स्तूयमानः च विबुधैः तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दत्त्वा दा pos=vi
वरम् वर pos=n,g=m,c=2,n=s
देवो देव pos=n,g=m,c=1,n=s
वन्द्यमानः वन्द् pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
स्तूयमानः स्तु pos=va,g=m,c=1,n=s,f=part
pos=i
विबुधैः विबुध pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan