Original

कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे ।प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढास्तु मे ॥ ७० ॥

Segmented

कम् वा कामम् ददामि अद्य ब्रूहि यद् वत्स काङ्क्षसे प्राञ्जलिः स उवाच इदम् त्वयि भक्तिः दृढा अस्तु मे

Analysis

Word Lemma Parse
कम् pos=n,g=m,c=2,n=s
वा वा pos=i
कामम् काम pos=n,g=m,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=2,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
काङ्क्षसे काङ्क्ष् pos=v,p=2,n=s,l=lat
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
दृढा दृढ pos=a,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s