Original

देव्युवाच ।एवं भविष्यत्यमरप्रभाव नाहं मृषा जातु वदे कदाचित् ।भार्यासहस्राणि च षोडशैव तासु प्रियत्वं च तथाक्षयत्वम् ॥ ७ ॥

Segmented

देवीः उवाच एवम् भविष्यति अमर-प्रभाव न अहम् मृषा जातु वदे कदाचित् भार्या-सहस्राणि च षोडश एव तासु प्रिय-त्वम् च तथा अक्षय-त्वम्

Analysis

Word Lemma Parse
देवीः देवी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
अमर अमर pos=n,comp=y
प्रभाव प्रभाव pos=n,g=m,c=8,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
मृषा मृषा pos=i
जातु जातु pos=i
वदे वद् pos=v,p=1,n=s,l=lat
कदाचित् कदाचिद् pos=i
भार्या भार्या pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
pos=i
षोडश षोडशन् pos=a,g=n,c=2,n=s
एव एव pos=i
तासु तद् pos=n,g=f,c=7,n=p
प्रिय प्रिय pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
तथा तथा pos=i
अक्षय अक्षय pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s