Original

ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव ।मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः ॥ ६९ ॥

Segmented

ऋषीणाम् अभिगम्यः च सूत्र-कर्ता सुतः ते मद्-प्रसादात् द्विजश्रेष्ठ भविष्यति न संशयः

Analysis

Word Lemma Parse
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
अभिगम्यः अभिगम् pos=va,g=m,c=1,n=s,f=krtya
pos=i
सूत्र सूत्र pos=n,comp=y
कर्ता कर्तृ pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s