Original

अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः ।यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ ६८ ॥

Segmented

अक्षयः च अव्ययः च एव भविता दुःख-वर्जितः यशस्वी तेजसा युक्तो दिव्य-ज्ञान-समन्वितः

Analysis

Word Lemma Parse
अक्षयः अक्षय pos=a,g=m,c=1,n=s
pos=i
अव्ययः अव्यय pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
भविता भू pos=v,p=3,n=s,l=lrt
दुःख दुःख pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part
यशस्वी यशस्विन् pos=a,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
दिव्य दिव्य pos=a,comp=y
ज्ञान ज्ञान pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s