Original

ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः ।न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः ॥ ६७ ॥

Segmented

ब्रह्मा शतक्रतुः विष्णुः विश्वेदेवा महा-ऋषयः न विदुः त्वा इति ततस् तुष्टः प्रोवाच तम् शिवः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
विश्वेदेवा विश्वेदेव pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
त्वा त्वद् pos=n,g=,c=2,n=s
इति इति pos=i
ततस् ततस् pos=i
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
शिवः शिव pos=n,g=m,c=1,n=s