Original

इति तण्डिस्तपोयोगात्तुष्टावेशानमव्ययम् ।जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ ॥ ६६ ॥

Segmented

इति तण्डिः तपः-योगात् तुष्टाव ईशानम् अव्ययम् जगौ च परमम् ब्रह्म यत् पुरा लोककृत् जगौ

Analysis

Word Lemma Parse
इति इति pos=i
तण्डिः तण्डि pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
तुष्टाव स्तु pos=v,p=3,n=s,l=lit
ईशानम् ईशान pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
जगौ गा pos=v,p=3,n=s,l=lit
pos=i
परमम् परम pos=a,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
पुरा पुरा pos=i
लोककृत् लोककृत् pos=n,g=m,c=1,n=s
जगौ गा pos=v,p=3,n=s,l=lit