Original

ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना ।कैवल्या या गतिर्देव परमा सा गतिर्भवान् ॥ ६४ ॥

Segmented

ज्ञान-विज्ञान-निष्ठा निरुपाख्या निरञ्जना या गतिः देव परमा सा गतिः भवान्

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
निष्ठा निष्ठा pos=n,g=m,c=6,n=p
निरुपाख्या निरुपाख्य pos=a,g=f,c=1,n=s
निरञ्जना निरञ्जन pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
परमा परम pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s