Original

अपुनर्मारकामानां वैराग्ये वर्ततां परे ।विकृतीनां लयानां च सा गतिस्त्वं सनातन ॥ ६३ ॥

Segmented

अ पुनर्मार-कामानाम् वैराग्ये वर्तताम् परे विकृतीनाम् लयानाम् च सा गतिः त्वम् सनातन

Analysis

Word Lemma Parse
pos=i
पुनर्मार पुनर्मार pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
वैराग्ये वैराग्य pos=n,g=n,c=7,n=s
वर्तताम् वृत् pos=va,g=m,c=6,n=p,f=part
परे पर pos=n,g=n,c=7,n=s
विकृतीनाम् विकृति pos=n,g=f,c=6,n=p
लयानाम् लय pos=n,g=m,c=6,n=p
pos=i
सा तद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सनातन सनातन pos=a,g=m,c=8,n=s