Original

कर्मन्यासकृतानां च विरक्तानां ततस्ततः ।या गतिर्ब्रह्मभवने सा गतिस्त्वं सनातन ॥ ६२ ॥

Segmented

कर्म-न्यास-कृतानाम् च विरक्तानाम् ततस् ततस् या गतिः ब्रह्म-भवने सा गतिः त्वम् सनातन

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
न्यास न्यास pos=n,comp=y
कृतानाम् कृ pos=va,g=m,c=6,n=p,f=part
pos=i
विरक्तानाम् विरञ्ज् pos=va,g=m,c=6,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भवने भवन pos=n,g=n,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सनातन सनातन pos=a,g=m,c=8,n=s