Original

जप्यहोमव्रतैः कृच्छ्रैर्नियमैर्देहपातनैः ।तप्यतां या गतिर्देव वैराजे सा गतिर्भवान् ॥ ६१ ॥

Segmented

जप्य-होम-व्रतैः कृच्छ्रैः नियमैः देह-पातनैः तप्यताम् या गतिः देव वैराजे सा गतिः भवान्

Analysis

Word Lemma Parse
जप्य जप्य pos=n,comp=y
होम होम pos=n,comp=y
व्रतैः व्रत pos=n,g=n,c=3,n=p
कृच्छ्रैः कृच्छ्र pos=n,g=n,c=3,n=p
नियमैः नियम pos=n,g=m,c=3,n=p
देह देह pos=n,comp=y
पातनैः पातन pos=a,g=m,c=3,n=p
तप्यताम् तप् pos=va,g=m,c=6,n=p,f=part
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
वैराजे वैराज pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s