Original

यजतां यज्ञकामानां यज्ञैर्विपुलदक्षिणैः ।या गतिर्दैवतैर्दिव्या सा गतिस्त्वं सनातन ॥ ६० ॥

Segmented

यजताम् यज्ञ-कामानाम् यज्ञैः विपुल-दक्षिणैः या गतिः दैवतैः दिव्या सा गतिः त्वम् सनातन

Analysis

Word Lemma Parse
यजताम् यज् pos=va,g=m,c=6,n=p,f=part
यज्ञ यज्ञ pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
विपुल विपुल pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
दिव्या दिव्य pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सनातन सनातन pos=a,g=m,c=8,n=s