Original

द्विजेष्वकोपं पितृतः प्रसादं शतं सुतानामुपभोगं परं च ।कुले प्रीतिं मातृतश्च प्रसादं शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् ॥ ६ ॥

Segmented

द्विजेषु अकोपम् पितृतः प्रसादम् शतम् सुतानाम् उपभोगम् परम् च कुले प्रीतिम् मातृ च प्रसादम् शम-प्राप्तिम् प्रवृणे च अपि दाक्ष्यम्

Analysis

Word Lemma Parse
द्विजेषु द्विज pos=n,g=m,c=7,n=p
अकोपम् अकोप pos=n,g=m,c=2,n=s
पितृतः पितृ pos=n,g=m,c=5,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
शतम् शत pos=n,g=n,c=2,n=s
सुतानाम् सुत pos=n,g=m,c=6,n=p
उपभोगम् उपभोग pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
pos=i
कुले कुल pos=n,g=n,c=7,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
मातृ मातृ pos=n,g=m,c=5,n=s
pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
शम शम pos=n,comp=y
प्राप्तिम् प्राप्ति pos=n,g=f,c=2,n=s
प्रवृणे प्रवृ pos=v,p=1,n=s,l=lat
pos=i
अपि अपि pos=i
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=2,n=s