Original

एतत्परममानन्दं यत्तच्छाश्वतमेव च ।एषा गतिर्विरक्तानामेष भावः परः सताम् ॥ ५५ ॥

Segmented

एतत् परमम् आनन्दम् यत् तत् शाश्वतम् एव च एषा गतिः विरक्तानाम् एष भावः परः सताम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
आनन्दम् आनन्द pos=n,g=m,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
विरक्तानाम् विरञ्ज् pos=va,g=m,c=6,n=p,f=part
एष एतद् pos=n,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p