Original

अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यत्परम् ।अस्य देवस्य यद्भागं कृत्स्नं संपरिवर्तते ॥ ५४ ॥

Segmented

अष्टौ प्रकृतयः च एव प्रकृति च यत् परम् अस्य देवस्य यद् भागम् कृत्स्नम् सम्परिवर्तते

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=f,c=1,n=p
प्रकृतयः प्रकृति pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
प्रकृति प्रकृति pos=n,g=f,c=5,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
भागम् भाग pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
सम्परिवर्तते सम्परिवृत् pos=v,p=3,n=s,l=lat