Original

चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ।ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च ॥ ५२ ॥

Segmented

चन्द्र-आदित्यौ स नक्षत्रौ स ग्रहौ सह वायुना ध्रुवः सप्तर्षयः च एव भुवनाः सप्त एव च

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
pos=i
नक्षत्रौ नक्षत्र pos=n,g=m,c=1,n=d
pos=i
ग्रहौ ग्रह pos=n,g=m,c=1,n=d
सह सह pos=i
वायुना वायु pos=n,g=m,c=3,n=s
ध्रुवः ध्रुव pos=n,g=m,c=1,n=s
सप्तर्षयः सप्तर्षि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
भुवनाः भुवन pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i