Original

मृत्युर्यमो हुताशश्च कालः संहारवेगवान् ।कालस्य परमा योनिः कालश्चायं सनातनः ॥ ५१ ॥

Segmented

मृत्युः यमो हुताशः च कालः संहार-वेगवत् कालस्य परमा योनिः कालः च अयम् सनातनः

Analysis

Word Lemma Parse
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
यमो यम pos=n,g=m,c=1,n=s
हुताशः हुताश pos=n,g=m,c=1,n=s
pos=i
कालः काल pos=n,g=m,c=1,n=s
संहार संहार pos=n,comp=y
वेगवत् वेगवत् pos=a,g=m,c=1,n=s
कालस्य काल pos=n,g=m,c=6,n=s
परमा परम pos=a,g=f,c=1,n=s
योनिः योनि pos=n,g=f,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s