Original

रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः ।ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान् ॥ ५० ॥

Segmented

रात्रि-अहः-श्रोत्र-नयनः पक्ष-मास-शिरः-भुजः ऋतु-वीर्यः तपः-धैर्यः हि अब्द-गुह्य-ऊरू-पादवत्

Analysis

Word Lemma Parse
रात्रि रात्रि pos=n,comp=y
अहः अहर् pos=n,comp=y
श्रोत्र श्रोत्र pos=n,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
पक्ष पक्ष pos=n,comp=y
मास मास pos=n,comp=y
शिरः शिरस् pos=n,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
ऋतु ऋतु pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
धैर्यः धैर्य pos=n,g=m,c=1,n=s
हि हि pos=i
अब्द अब्द pos=n,comp=y
गुह्य गुह्य pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
पादवत् पादवत् pos=a,g=m,c=1,n=s