Original

दत्तो भगवता पुत्रः साम्बो नाम तवानघ ।मत्तोऽप्यष्टौ वरानिष्टान्गृहाण त्वं ददामि ते ।प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन ॥ ५ ॥

Segmented

दत्तो भगवता पुत्रः साम्बो नाम ते अनघ मत्तो अपि अष्टौ वरान् इष्टान् गृहाण त्वम् ददामि ते प्रणम्य शिरसा सा च मया उक्ता पाण्डु-नन्दन

Analysis

Word Lemma Parse
दत्तो दा pos=va,g=m,c=1,n=s,f=part
भगवता भगवन्त् pos=n,g=m,c=3,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
साम्बो साम्ब pos=n,g=m,c=1,n=s
नाम नाम pos=i
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
मत्तो मद् pos=n,g=m,c=5,n=s
अपि अपि pos=i
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
वरान् वर pos=n,g=m,c=2,n=p
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s