Original

सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः ।यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः ॥ ४९ ॥

Segmented

सामभिः यम् च गायन्ति सामगाः शुद्ध-बुद्धयः यज्ञस्य परमा योनिः पतिः च अयम् परः स्मृतः

Analysis

Word Lemma Parse
सामभिः सामन् pos=n,g=n,c=3,n=p
यम् यद् pos=n,g=m,c=2,n=s
pos=i
गायन्ति गा pos=v,p=3,n=p,l=lat
सामगाः सामग pos=n,g=m,c=1,n=p
शुद्ध शुध् pos=va,comp=y,f=part
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
परमा परम pos=a,g=f,c=1,n=s
योनिः योनि pos=n,g=f,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part