Original

ऋग्भिर्यमनुशंसन्ति तन्त्रे कर्मणि बह्वृचः ।यजुर्भिर्यं त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे ॥ ४८ ॥

Segmented

ऋग्भिः यम् अनुशंसन्ति तन्त्रे कर्मणि बह्वृचः यजुर्भिः यम् त्रिधा वेद्यम् जुह्वति अध्वर्यवः ऽध्वरे

Analysis

Word Lemma Parse
ऋग्भिः ऋच् pos=n,g=,c=3,n=p
यम् यद् pos=n,g=m,c=2,n=s
अनुशंसन्ति अनुशंस् pos=v,p=3,n=p,l=lat
तन्त्रे तन्त्र pos=n,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
बह्वृचः बह्वृच pos=n,g=m,c=1,n=s
यजुर्भिः यजुस् pos=n,g=n,c=3,n=p
यम् यद् pos=n,g=m,c=2,n=s
त्रिधा त्रिधा pos=i
वेद्यम् विद् pos=va,g=m,c=2,n=s,f=krtya
जुह्वति हु pos=v,p=3,n=p,l=lat
अध्वर्यवः अध्वर्यु pos=n,g=m,c=1,n=p
ऽध्वरे अध्वर pos=n,g=m,c=7,n=s