Original

एष कालगतिश्चित्रा संवत्सरयुगादिषु ।भावाभावौ तदात्वे च अयने दक्षिणोत्तरे ॥ ४६ ॥

Segmented

एष काल-गतिः चित्रा संवत्सर-युग-आदिषु भाव-अभावौ तदात्वे च अयने दक्षिण-उत्तरे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
गतिः गति pos=n,g=f,c=1,n=s
चित्रा चित्र pos=a,g=f,c=1,n=s
संवत्सर संवत्सर pos=n,comp=y
युग युग pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
भाव भाव pos=n,comp=y
अभावौ अभाव pos=n,g=m,c=1,n=d
तदात्वे तदात्व pos=n,g=n,c=1,n=d
pos=i
अयने अयन pos=n,g=n,c=1,n=d
दक्षिण दक्षिण pos=a,comp=y
उत्तरे उत्तर pos=a,g=n,c=1,n=d