Original

अयं स देवयानानामादित्यो द्वारमुच्यते ।अयं च पितृयानानां चन्द्रमा द्वारमुच्यते ॥ ४५ ॥

Segmented

अयम् स देव-यानानाम् आदित्यो द्वारम् उच्यते अयम् च पितृ-यानानाम् चन्द्रमा द्वारम् उच्यते

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
यानानाम् यान pos=n,g=n,c=6,n=p
आदित्यो आदित्य pos=n,g=m,c=1,n=s
द्वारम् द्वार pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
पितृ पितृ pos=n,comp=y
यानानाम् यान pos=n,g=n,c=6,n=p
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
द्वारम् द्वार pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat