Original

यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् ।प्राणायामपरा नित्यं यं विशन्ति जपन्ति च ॥ ४४ ॥

Segmented

यम् च वेद-विदः वेद्यम् वेदान्तेषु प्रतिष्ठितम् प्राणायाम-परे नित्यम् यम् विशन्ति जपन्ति च

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
pos=i
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
वेद्यम् विद् pos=va,g=m,c=2,n=s,f=krtya
वेदान्तेषु वेदान्त pos=n,g=m,c=7,n=p
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=m,c=2,n=s,f=part
प्राणायाम प्राणायाम pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
यम् यद् pos=n,g=m,c=2,n=s
विशन्ति विश् pos=v,p=3,n=p,l=lat
जपन्ति जप् pos=v,p=3,n=p,l=lat
pos=i