Original

यं सांख्या गुणतत्त्वज्ञाः सांख्यशास्त्रविशारदाः ।सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः ॥ ४३ ॥

Segmented

यम् सांख्या गुण-तत्त्व-ज्ञाः साङ्ख्य-शास्त्र-विशारदाः सूक्ष्म-ज्ञान-रताः पूर्वम् ज्ञात्वा मुच्यन्ति बन्धनैः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
सांख्या सांख्य pos=n,g=m,c=1,n=p
गुण गुण pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
साङ्ख्य सांख्य pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
सूक्ष्म सूक्ष्म pos=a,comp=y
ज्ञान ज्ञान pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
पूर्वम् पूर्वम् pos=i
ज्ञात्वा ज्ञा pos=vi
मुच्यन्ति मुच् pos=v,p=3,n=p,l=lat
बन्धनैः बन्धन pos=n,g=n,c=3,n=p