Original

यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः ।प्राणसूक्ष्मां परां प्राप्तिमागच्छत्यक्षयावहाम् ॥ ४२ ॥

Segmented

यम् लब्ध्वा परमम् लाभम् मन्यते न अधिकम् पुनः प्राण-सूक्ष्माम् पराम् प्राप्तिम् आगच्छति अक्षय-आवहाम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
परमम् परम pos=a,g=m,c=2,n=s
लाभम् लाभ pos=n,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
pos=i
अधिकम् अधिक pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
प्राण प्राण pos=n,comp=y
सूक्ष्माम् सूक्ष्म pos=a,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
प्राप्तिम् प्राप्ति pos=n,g=f,c=2,n=s
आगच्छति आगम् pos=v,p=3,n=s,l=lat
अक्षय अक्षय pos=a,comp=y
आवहाम् आवह pos=a,g=f,c=2,n=s