Original

यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते ।यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ॥ ४१ ॥

Segmented

यम् ज्ञात्वा न पुनर्जन्म मरणम् च अपि विद्यते यम् विदित्वा परम् वेद्यम् वेदितव्यम् न विद्यते

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
pos=i
पुनर्जन्म पुनर्जन्मन् pos=n,g=n,c=1,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
परम् पर pos=n,g=n,c=1,n=s
वेद्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
वेदितव्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat