Original

ये चैनं संप्रपद्यन्ते भक्तियोगेन भारत ।तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ॥ ४० ॥

Segmented

ये च एनम् सम्प्रपद्यन्ते भक्ति-योगेन भारत तेषाम् एव आत्मना आत्मानम् दर्शयति एष हृच्छयः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सम्प्रपद्यन्ते सम्प्रपद् pos=v,p=3,n=p,l=lat
भक्ति भक्ति pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
एव एव pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
दर्शयति दर्शय् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
हृच्छयः हृच्छय pos=n,g=m,c=1,n=s