Original

तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् ।मोहिताः खल्वनेनैव हृच्छयेन प्रवेशिताः ॥ ३९ ॥

Segmented

तम् त्वाम् देव-असुर-नराः तत्त्वेन न विदुः भवम् मोहिताः खलु अनेन एव हृच्छयेन प्रवेशिताः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
नराः नर pos=n,g=m,c=1,n=p
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
भवम् भव pos=n,g=m,c=2,n=s
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part
खलु खलु pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
एव एव pos=i
हृच्छयेन हृच्छय pos=n,g=m,c=3,n=s
प्रवेशिताः प्रवेशय् pos=va,g=m,c=1,n=p,f=part