Original

अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रभुः ।देवासुरमनुष्याणां न प्रकाशो भवेदिति ॥ ३८ ॥

Segmented

अयम् ब्रह्म-आदिभिः सिद्धैः गुहायाम् गोपितः प्रभुः देव-असुर-मनुष्याणाम् न प्रकाशो भवेद् इति

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
गुहायाम् गुहा pos=n,g=f,c=7,n=s
गोपितः गोपय् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
pos=i
प्रकाशो प्रकाश pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i