Original

अयं स सत्यकामानां सत्यलोकः परः सताम् ।अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम् ॥ ३७ ॥

Segmented

अयम् स सत्य-कामानाम् सत्य-लोकः परः सताम् अपवर्गः च मुक्तानाम् कैवल्यम् च आत्म-वादिनाम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
सत्य सत्य pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
अपवर्गः अपवर्ग pos=n,g=m,c=1,n=s
pos=i
मुक्तानाम् मुच् pos=va,g=m,c=6,n=p,f=part
कैवल्यम् कैवल्य pos=n,g=n,c=1,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
वादिनाम् वादिन् pos=a,g=m,c=6,n=p