Original

अयं च सिद्धिकामानामृषीणां सिद्धिदः प्रभुः ।अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः ॥ ३४ ॥

Segmented

अयम् च सिद्धि-कामानाम् ऋषीणाम् सिद्धि-दः प्रभुः अयम् च मोक्ष-कामानाम् द्विजानाम् मोक्ष-दः प्रभुः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
सिद्धि सिद्धि pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
सिद्धि सिद्धि pos=n,comp=y
दः pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
मोक्ष मोक्ष pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
मोक्ष मोक्ष pos=n,comp=y
दः pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s