Original

अयं च सर्वभूतानां शुभाशुभगतिप्रदः ।अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु ॥ ३३ ॥

Segmented

अयम् च सर्व-भूतानाम् शुभ-अशुभ-गति-प्रदः अयम् च जन्म-मरणे विदध्यात् सर्व-जन्तुषु

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
शुभ शुभ pos=a,comp=y
अशुभ अशुभ pos=a,comp=y
गति गति pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
जन्म जन्मन् pos=n,comp=y
मरणे मरण pos=n,g=n,c=2,n=d
विदध्यात् विधा pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
जन्तुषु जन्तु pos=n,g=m,c=7,n=p