Original

अध्यात्मगतिनिष्ठानां ध्यानिनामात्मवेदिनाम् ।अपुनर्मारकामानां या गतिः सोऽयमीश्वरः ॥ ३२ ॥

Segmented

अध्यात्म-गति-निष्ठा ध्यानिनाम् आत्म-वेदिनाम् अ पुनर्मार-कामानाम् या गतिः सो ऽयम् ईश्वरः

Analysis

Word Lemma Parse
अध्यात्म अध्यात्म pos=n,comp=y
गति गति pos=n,comp=y
निष्ठा निष्ठा pos=n,g=m,c=6,n=p
ध्यानिनाम् ध्यानिन् pos=a,g=m,c=6,n=p
आत्म आत्मन् pos=n,comp=y
वेदिनाम् वेदिन् pos=a,g=m,c=6,n=p
pos=i
पुनर्मार पुनर्मार pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s