Original

प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः ।देहकृद्देहभृद्देही देहभुग्देहिनां गतिः ॥ ३१ ॥

Segmented

प्राण-कृत् प्राण-भृत् प्राणी प्राण-दः प्राणिनाम् गतिः देह-कृत् देह-भृत् देही देह-भुज् देहिनाम् गतिः

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
प्राण प्राण pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
प्राणी प्राणिन् pos=a,g=m,c=1,n=s
प्राण प्राण pos=n,comp=y
दः pos=a,g=m,c=1,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
देह देह pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
देह देह pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
देही देहिन् pos=n,g=m,c=1,n=s
देह देह pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s