Original

स एष भगवान्देवः सर्वकृत्सर्वतोमुखः ।सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ॥ ३० ॥

Segmented

स एष भगवान् देवः सर्व-कृत् सर्वतोमुखः सर्व-आत्मा सर्व-दर्शी च सर्व-गः सर्व-वेदिता

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
सर्वतोमुखः सर्वतोमुख pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
गः pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वेदिता वेदितृ pos=a,g=m,c=1,n=s