Original

देवासुरमनुष्याणां यच्च गुह्यं सनातनम् ।गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि ॥ २९ ॥

Segmented

देव-असुर-मनुष्याणाम् यत् च गुह्यम् सनातनम् गुहायाम् निहितम् ब्रह्म दुर्विज्ञेयम् सुरैः अपि

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
गुह्यम् गुह्य pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
गुहायाम् गुहा pos=n,g=f,c=7,n=s
निहितम् निधा pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
दुर्विज्ञेयम् दुर्विज्ञेय pos=a,g=n,c=1,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
अपि अपि pos=i