Original

सोऽयमासादितः साक्षाद्बहुभिर्जन्मभिर्मया ।भक्तानुग्रहकृद्देवो यं ज्ञात्वामृतमश्नुते ॥ २८ ॥

Segmented

सो ऽयम् आसादितः साक्षाद् बहुभिः जन्मभिः मया भक्त-अनुग्रह-कृत् देवो यम् ज्ञात्वा अमृतम् अश्नुते

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आसादितः आसादय् pos=va,g=m,c=1,n=s,f=part
साक्षाद् साक्षात् pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
जन्मभिः जन्मन् pos=n,g=n,c=3,n=p
मया मद् pos=n,g=,c=3,n=s
भक्त भक्त pos=n,comp=y
अनुग्रह अनुग्रह pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
अमृतम् अमृत pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat