Original

अहो मूढाः स्म सुचिरमिमं कालमचेतसः ।यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः ॥ २७ ॥

Segmented

अहो मूढाः स्म सु चिरम् इमम् कालम् अचेतसः यत् न विद्मः परम् देवम् शाश्वतम् यम् विदुः बुधाः

Analysis

Word Lemma Parse
अहो अहो pos=i
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
सु सु pos=i
चिरम् चिरम् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
अचेतसः अचेतस् pos=a,g=m,c=1,n=p
यत् यत् pos=i
pos=i
विद्मः विद् pos=v,p=1,n=p,l=lat
परम् पर pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p