Original

नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् ।यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः ॥ २६ ॥

Segmented

नूनम् अद्य कृतार्थाः स्म नूनम् प्राप्ताः सताम् गतिम् याम् गतिम् प्राप्नुवन्ति इह ज्ञान-निर्मल-बुद्धयः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
अद्य अद्य pos=i
कृतार्थाः कृतार्थ pos=a,g=m,c=1,n=p
स्म स्म pos=i
नूनम् नूनम् pos=i
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
सताम् सत् pos=a,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
इह इह pos=i
ज्ञान ज्ञान pos=n,comp=y
निर्मल निर्मल pos=a,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p