Original

यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् ।या गतिः सांख्ययोगानां स भवान्नात्र संशयः ॥ २५ ॥

Segmented

यत् च एतत् परमम् ब्रह्म यत् च तत् परमम् पदम् या गतिः साङ्ख्य-योगानाम् स भवान् न अत्र संशयः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
पदम् पद pos=n,g=n,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
साङ्ख्य सांख्य pos=n,comp=y
योगानाम् योग pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s