Original

इन्द्रियाणीन्द्रियार्थाश्च तत्परं प्रकृतेर्ध्रुवम् ।विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ॥ २४ ॥

Segmented

इन्द्रियाणि इन्द्रिय-अर्थाः च तद्-परम् प्रकृतेः ध्रुवम् विश्व-अ विश्व-परः भावः चिन्तय्-अचिन्त्यः त्वम् एव हि

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
pos=i
तद् तद् pos=n,comp=y
परम् पर pos=n,g=n,c=1,n=s
प्रकृतेः प्रकृति pos=n,g=f,c=5,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
विश्व विश्व pos=n,comp=y
pos=i
विश्व विश्व pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
चिन्तय् चिन्तय् pos=va,comp=y,f=krtya
अचिन्त्यः अचिन्त्य pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
हि हि pos=i